B 180-11 Kālikāpūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/11
Title: Kālikāpūjāvidhi
Dimensions: 26.5 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/29
Remarks:
Reel No. B 180-11 Inventory No. 29299
Title Kālikāpūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 20b, no. 1013
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 10.0 cm
Folios 10
Lines per Folio 10
Foliation figures in middle left-hand margin under the abbreviation kā.pū. and in the lower right-hand margin under the word rāma
Scribe Kāśīnātha
Date of Copying ŚS 1558
Place of Copying Gorkhā
Donor Umara śāhī
Place of Deposit NAK
Accession No. 1/29
Manuscript Features
Excerpts
«Beginning: »
svasti śrīgaṇapataye namaḥ || ||
kālikāyai namaḥ ||
unmīlan navanīrajāni vilasan mādhvīka tyuccāttarad(!)
bhrāmyan mañjulamattaṣaṭpadaghaṭā vyastā ⟨samastāḥ⟩ samastā iva ||
śambhor ānanapaṃkajeṣu parito drāg utpatantyastarāṃ
niḥśeṣaṃ mama suṣkṛtāni girije hanyuḥ kaṭākṣor mayaḥ || ||
atha pūjāvidhir liṣyate || ||
utthā[[ya]] kulavastre dve pa[[ri]]dhāya kulena ca ||
tilakaṃ kularūpaṃ tu kṛtvācamya kuleśvaraḥ || (fol. 1v1–4)
«End: »
devīṃ dhyātvā cāṣṭottarasahasraṃ prajapen manuṃ || <ref name="ftn1">unmetreical</ref>
tejomayaṃ japaphalaṃ devyā haste samarppayet ||
oṃ guhyātiguhyagoptrī tvaṃ iti mantreṇa mantravit ||
anyatrāpi
parivārān tam abhyarcya punar abhyarcya(!)yet tataḥ ||
natvā ca śirasā devīṃ ātmānaṃ ca visarjayet ||
puṣpāṇāṃ vidhiniṣe[dha]tattva eva vivecayiṣyāmaḥ(!) || || || (fol. 10v2–4)
«Colophon: »
iti kālikāpūjāvidhiḥ paṭalaḥ || śubham astu leṣakapūjakayoḥ ||
liṣitaṃ kāśīnāthena sāmavedasupāṭhinā ||
gorṣāgrāmabhūpālaṃ rakṣatuḥ kālikā sadā ||<ref name="ftn2">unmetrical</ref>
ekātapatrībhūyāc ca rājarājeśvareti ca ||
dhanabṛddhiś(!) ca bhūr bṛddhi[ṃ] karotu kālikā sadā || || || śrīśāke 1558 samaye caitra vadi 11 budhe dhaniṣṭā(!)nakṣatre maitrayoge umara śāhīsyārthe(!) liṣitam idaṃ pustakaṃ śubham astu || || (fol. 10v4–7)
Microfilm Details
Reel No. B 180/11
Date of Filming 16-01-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-09-2009
Bibliography
<references/>