B 180-11 Kālikāpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/11
Title: Kālikāpūjāvidhi
Dimensions: 26.5 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/29
Remarks:


Reel No. B 180-11 Inventory No. 29299

Title Kālikāpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 20b, no. 1013

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Folios 10

Lines per Folio 10

Foliation figures in middle left-hand margin under the abbreviation kā.pū. and in the lower right-hand margin under the word rāma

Scribe Kāśīnātha

Date of Copying ŚS 1558

Place of Copying Gorkhā

Donor Umara śāhī

Place of Deposit NAK

Accession No. 1/29

Manuscript Features

Excerpts

«Beginning: »

svasti śrīgaṇapataye namaḥ || ||

kālikāyai namaḥ ||

unmīlan navanīrajāni vilasan mādhvīka tyuccāttarad(!)

bhrāmyan mañjulamattaṣaṭpadaghaṭā vyastā ⟨samastāḥ⟩ samastā iva ||

śambhor ānanapaṃkajeṣu parito drāg utpatantyastarāṃ

niḥśeṣaṃ mama suṣkṛtāni girije hanyuḥ kaṭākṣor mayaḥ || ||

atha pūjāvidhir liṣyate || ||

utthā[[ya]] kulavastre dve pa[[ri]]dhāya kulena ca ||

tilakaṃ kularūpaṃ tu kṛtvācamya kuleśvaraḥ || (fol. 1v1–4)

«End: »

devīṃ dhyātvā cāṣṭottarasahasraṃ prajapen manuṃ || <ref name="ftn1">unmetreical</ref>

tejomayaṃ japaphalaṃ devyā haste samarppayet ||

oṃ guhyātiguhyagoptrī tvaṃ iti mantreṇa mantravit ||

anyatrāpi

parivārān tam abhyarcya punar abhyarcya(!)yet tataḥ ||

natvā ca śirasā devīṃ ātmānaṃ ca visarjayet ||

puṣpāṇāṃ vidhiniṣe[dha]tattva eva vivecayiṣyāmaḥ(!) || || || (fol. 10v2–4)

«Colophon: »

iti kālikāpūjāvidhiḥ paṭalaḥ || śubham astu leṣakapūjakayoḥ ||

liṣitaṃ kāśīnāthena sāmavedasupāṭhinā ||

gorṣāgrāmabhūpālaṃ rakṣatuḥ kālikā sadā ||<ref name="ftn2">unmetrical</ref>

ekātapatrībhūyāc ca rājarājeśvareti ca ||

dhanabṛddhiś(!) ca bhūr bṛddhi[ṃ] karotu kālikā sadā || || || śrīśāke 1558 samaye caitra vadi 11 budhe dhaniṣṭā(!)nakṣatre maitrayoge umara śāhīsyārthe(!) liṣitam idaṃ pustakaṃ śubham astu || || (fol. 10v4–7)

Microfilm Details

Reel No. B 180/11

Date of Filming 16-01-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-09-2009

Bibliography


<references/>